वांछित मन्त्र चुनें

यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभि॑: । अह॑रहर्वृषण॒ मह्यं॑ शिक्षतम् ॥

अंग्रेज़ी लिप्यंतरण

yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ | ahar-ahar vṛṣaṇa mahyaṁ śikṣatam ||

पद पाठ

यु॒वाऽद॑त्तस्य । धि॒ष्ण्या॒ । यु॒वाऽनी॑तस्य । सू॒रिऽभिः॑ । अहः॑ऽअहः । वृ॒ष॒णा॒ । मह्य॑म् । शि॒क्ष॒त॒म् ॥ ८.२६.१२

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:12 | अष्टक:6» अध्याय:2» वर्ग:28» मन्त्र:2 | मण्डल:8» अनुवाक:4» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पुनः वही विषय आ रहा है।

पदार्थान्वयभाषाः - (धृष्ण्या) पूजार्ह (वृषणा) धनादिकों की वर्षा करनेवाले आप सब (सूरिभिः+युवादत्तस्य) विद्वानों को आपने जो धन दिये हैं (युवानीतस्य) और उनके लिये जो धन ले आये हैं, उस धन से (मह्यम्) मुझको भी (अहरहः) सर्वदा (शिक्षतम्) धनयुक्त कीजिये ॥१२॥
भावार्थभाषाः - राज्य की ओर से जो धन विद्वद्वर्ग में वितीर्ण किये जाएँ, वे इतर जातियों में भी बाँटे जाएँ ॥१२॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदनुवर्तते।

पदार्थान्वयभाषाः - हे धृष्ण्या=धृष्ण्यौ=धिषणार्हौ=पूजार्हौ। वृषणा=धनादीनां वर्षितारौ। अश्विनौ। सूरिभिः=सूरिभ्यः=विद्वद्भ्यः। युवादत्तस्य=युवाभ्यां दत्तम्। युवानीतस्य=युवाभ्यां नीतम्। यद्धनम्। तत्। मह्यमपि। अहरहः=प्रतिदिनम्। शिक्षतम्=दत्तम् ॥१२॥